- आयोधनम् _āyōdhanam
- आयोधनम् 1 A battle, fight, war; आयोधने कृष्णगतिं सहायम् R.6.42; आयोधनाग्रसरतां त्वयि वीर याते 5.71.-2 Battle-field; प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् Rām.6.11.3. प्रययौ तूर्णमायोधनं प्रति Mb. विचित्रमभिवर्तते भुवनभीममायोजनम् U.6.-3 Slaughter, killing.
Sanskrit-English dictionary. 2013.