आयोधनम् _āyōdhanam

आयोधनम् _āyōdhanam
आयोधनम् 1 A battle, fight, war; आयोधने कृष्णगतिं सहायम् R.6.42; आयोधनाग्रसरतां त्वयि वीर याते 5.71.
-2 Battle-field; प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् Rām.6.11.3. प्रययौ तूर्णमायोधनं प्रति Mb. विचित्रमभिवर्तते भुवनभीममायोजनम् U.6.
-3 Slaughter, killing.

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем написать курсовую

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”